वांछित मन्त्र चुनें

प्रो अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर॑म् । मर्य॑ इव युव॒तिभि॒: सम॑र्षति॒ सोम॑: क॒लशे॑ श॒तया॑म्ना प॒था ॥

अंग्रेज़ी लिप्यंतरण

pro ayāsīd indur indrasya niṣkṛtaṁ sakhā sakhyur na pra mināti saṁgiram | marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā ||

पद पाठ

प्रो इति॑ । अ॒या॒सी॒त् । इन्दुः॑ । इन्द्र॑स्य । निः॒ऽकृ॒तम् । सखा॑ । सख्युः॑ । न । प्र । मि॒ना॒ति॒ । स॒म्ऽगिर॑म् । मर्यः॑ऽइव । यु॒व॒तिऽभिः॑ । सम् । अ॒र्ष॒ति॒ । सोमः॑ । क॒लशे॑ । श॒तऽया॑म्ना । प॒था ॥ ९.८६.१६

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:16 | अष्टक:7» अध्याय:3» वर्ग:15» मन्त्र:1 | मण्डल:9» अनुवाक:5» मन्त्र:16


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशक परमात्मा (इन्द्रस्य) कर्म्मयोगी के (निष्कृतम्) संस्कृत अन्तःकरण को (प्रो अयासीत्) भली-भाँति प्राप्त होता है और (सख्युः) सखा के (न) समान (सखा) मित्र होता है और (संगिरं) सम्पूर्ण शक्तियों को (प्रमिनाति) प्रमाणित कर देता है। (युवतिभिरिव) युवति स्त्रियों के द्वारा जैसे (मर्य्यः) मर्य्यादा स्थिर की जाती है, (कलशे) इस ब्रह्माण्डरूपी कलश में (शतयाम्ना पथा) सैकड़ों शक्तियोंवाले रास्ते से परमात्मा (समर्षति) भली-भाँति गति कर रहा है ॥१६॥
भावार्थभाषाः - जिस प्रकार स्त्रियें अपने सदाचार से मर्यादा को बान्धती हैं, वा यों कहो कि मर्यादापुरुषोत्तम पुरुषों को उत्पन्न करके मर्य्यादा बान्धती हैं, इसी प्रकार परमात्मा वेदमर्य्यादारूप वैदिक पथ से महापुरुषों को उत्पन्न करके मर्य्यादा बान्धते हैं ॥१६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दुः) सर्वप्रकाशः परमात्मा (इन्द्रस्य) कर्मयोगिनः (निष्कृतं) संस्कृतमन्तःकरणं (प्रो, अयासीत्) सर्वप्रकारेण प्राप्नोति। अन्यच्च (सख्युः) मित्रस्य (न) इव (सखा) मित्रं भवति। अपरञ्च (सङ्गिरं) सर्वशक्तीः (प्र, मिनाति) प्रमाणयति (युवतिभिः, इव) प्रौढस्त्रीभिर्यथा (मर्य्यः) मर्य्यादा स्थिरा भवति। (कलशे) अस्मिन् ब्रह्माण्डकलशे (शतयाम्ना, पथा) शतशक्तिमता मार्गेण परमात्मा (सं, अर्षति) सर्वथा गच्छति ॥१६॥